Bhagavad Gita: Chapter 3, Verse 19
तस्मादसक्त: सततं कार्यं कर्म समाचर |
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: || 19||
tasmād asaktaḥ satataṁ kāryaṁ karma samāchara
asakto hyācharan karma param āpnoti pūruṣhaḥ
tasmad asaktah satatam karyam karma samachara
asakto hyacharan karma param apnoti purushah
Translation
BG 3.19: Therefore, giving up attachment, perform actions as a matter of duty because by working without being attached to the fruits, one attains the Supreme.
Bhagavad Gita: Chapter 5, Verse 10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10||
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ
lipyate na sa pāpena padma-patram ivāmbhasā
brahmanyadhaya karmani sangam tyaktva karoti yah
lipyate na sa papena padma-patram ivambhasa
Translation
BG 5.10: Those who dedicate their actions to God, abandoning all attachment, remain untouched by sin, just as a lotus leaf is untouched by water.
Bhagavad Gita: Chapter 5, Verse 11
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |
योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11||
kāyena manasā buddhyā kevalair indriyair api
yoginaḥ karma kurvanti saṅgaṁ tyaktvātma-śhuddhaye
kayena manasa buddhya kevalair indriyair api
yoginah karma kurvanti sangam tyaktvatma-shuddhaye
Translation
BG 5.11: The yogis, while giving up attachment, perform actions with their body, senses, mind, and intellect, only for the purpose of self-purification.
Bhagavad Gita: Chapter 5, Verse 12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्त: कामकारेण फले सक्तो निबध्यते || 12||
yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīm
ayuktaḥ kāma-kāreṇa phale sakto nibadhyate
yuktah karma-phalam tyaktva shantim apnoti naishthikim
ayuktah kama-karena phale sakto nibadhyate
Bhagavad Gita: Chapter 3, Verse 27
प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: |
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते || 27||
prakṛiteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśhaḥ
ahankāra-vimūḍhātmā kartāham iti manyate
prakriteh kriyamanani gunaih karmani sarvashah
ahankara-vimudhatma kartaham iti manyate
Translation
BG 3.27: All activities are carried out by the three modes of material nature. But in ignorance, the soul, deluded by false identification with the body, thinks of itself as the doer.
======
FAITH - in Bhagwan, Guru, Scripture and yourself
Sugrive see 2 men coming
sends hanuman to see if Bali send people to killed him
hanuman when you go .. send me a sign
sugrive did not get the eyes to see 2 men (Lord Rama and Lakshman lord and he will run away
sugrive have atmost faith to in Hanuman
sathi
Bhagavad Gita: Chapter 12, Verse 20
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: || 20||
ye tu dharmyāmṛitam idaṁ yathoktaṁ paryupāsate
śhraddadhānā mat-paramā bhaktās te ’tīva me priyāḥ
ye tu dharmyamritam idam yathoktam paryupasate
shraddadhana mat-parama bhaktas te ’tiva me priyah
Translation
BG 12.20: Those who honor this nectar of wisdom declared here, have faith in Me, and are devoted and intent on Me as the supreme goal, they are exceedingly dear to Me.
Bhagavad Gita: Chapter 10, Verse 9
मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम् |
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च || 9||
mach-chittā mad-gata-prāṇā bodhayantaḥ parasparam
kathayantaśh cha māṁ nityaṁ tuṣhyanti cha ramanti cha
mach-chitta mad-gata-prana bodhayantah parasparam
kathayantash cha mam nityam tushyanti cha ramanti cha
Translation
BG 10.9: With their minds fixed on Me and their lives surrendered to Me, My devotees remain ever content in Me. They derive great satisfaction and bliss in enlightening one another about Me and in conversing about My glories.
Bhagavad Gita: Chapter 12, Verse 2
श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मता: || 2||
śhrī-bhagavān uvācha
mayy āveśhya mano ye māṁ nitya-yuktā upāsate
śhraddhayā parayopetās te me yuktatamā matāḥ
shri-bhagavan uvacha
mayy aveshya mano ye mam nitya-yukta upasate
shraddhaya parayopetas te me yuktatama matah
Translation
BG 12.2: The Lord said: Those who fix their minds on Me and always engage in My devotion with steadfast faith, I consider them to be the best yogis.
No comments:
Post a Comment