tatraikāgraṁ manaḥ kṛitvā yata-chittendriya-kriyaḥ
upaviśhyāsane yuñjyād yogam ātma-viśhuddhaye
Bhagavad Gita: Chapter 6, Verse 12-13
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय: |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || 12||
समं कायशिरोग्रीवं धारयन्नचलं स्थिर: |
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् || 13||
samaṁ kāya-śhiro-grīvaṁ dhārayann achalaṁ sthiraḥ
samprekṣhya nāsikāgraṁ svaṁ diśhaśh chānavalokayan
tatraikagram manah kritva yata-chittendriya-kriyah
upavishyasane yunjyad yogam atma-vishuddhaye
samam kaya-shiro-grivam dharayann achalam sthirah
samprekshya nasikagram svam dishash chanavalokayan
Translation
BG 6.12-13: Seated firmly on it, the yogi should strive to purify the mind by focusing it in meditation with one pointed concentration, controlling all thoughts and activities. He must hold the body, neck, and head firmly in a straight line, and gaze at the tip of the nose, without allowing the eyes to wander.
Bhagavad Gita: Chapter 6, Verse 14
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: |
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: || 14||
praśhāntātmā vigata-bhīr brahmachāri-vrate sthitaḥ
manaḥ sanyamya mach-chitto yukta āsīta mat-paraḥ
prashantatma vigata-bhir brahmachari-vrate sthitah
manah sanyamya mach-chitto yukta asita mat-parah
Translation
BG 6.14: Thus, with a serene, fearless, and unwavering mind, and staunch in the vow of celibacy, the vigilant yogi should meditate on Me, having Me alone as the supreme goal.
No comments:
Post a Comment