Sunday, February 16, 2025

Chapter 5 verse 1-5

 ar-ju-na u-v ā -ca | 

sann-y ā -saṃ karma- ṇ ā ṃ kṛ ṣ - ṇ a pu-nar-yo-gaṃ ca ś aṃ-sa-si | 

yac- ch re-ya e-ta-yo-re-kaṃ tan-me brū-hi su-ni ś -ci-tam || 1 ||


arjuna uvācha

sannyāsaṁ karmaṇāṁ kṛiṣhṇa     punar yogaṁ cha śhansasi

yach chhreya etayor ekaṁ      tan me brūhi su-niśh chitam


arjunaḥ uvāchaArjun said

sanyāsamrenunciationkarmaṇāmof actionskṛiṣhṇaShree Krishnapunaḥagainyogamabout karm yogchaalsośhansasiYou praise;

 yatwhichśhreyaḥmore beneficialetayoḥof the twoekamonetatthatmeunto mebrūhiplease tellsu-niśhchitamconclusively

Arjun said: O Shree Krishna, You praised karm sanyās (the path of renunciation of actions), and You also advised to do karm yog (work with devotion). Please tell me decisively which of the two is more beneficial?



2.   ś rī- bh a-ga-v ā -nu-v ā -ca | 
sann-y ā -sa h karma-yo-ga ś -ca ni ś - ś re-ya-sa-ka-r ā -vu- bh au |
 ta-yos-tu kar-ma-sann-y ā -s ā t kar-ma-yo-go vi- ś i ṣ -ya-te || 2 ||

Shrī bhagavān uvācha
sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau
tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate

śhrī-bhagavān uvāchathe Supreme Lord saidsanyāsaḥrenunciationkarma-yogaḥworking in devotionchaandniḥśhreyasa-karaulead to the supreme goalubhaubothtayoḥof the twotubutkarma-sanyāsātrenunciation of actionskarma-yogaḥworking in devotionviśhiṣhyateis superior

The Supreme Lord said: Both the path of karm sanyās (renunciation of actions) and karm yog (working in devotion) lead to the supreme goal. But karm yog is superior to karm sanyās.



3.  jñe-yas sa nit-ya-sann-y ā -sī yo na d dve ṣ -ṭi na k ā ṅk- ṣ a-ti | 
nir-dvand-vo hi ma-h ā -b ā -ho su- kh aṃ ban- dh ā t-pra-muc-ya-te || 3 ||

4.  s ā ṅ- kh ya-yo-gau pṛ- th ag-b ā -l ā ḥ pra-va-dan-ti na pa ṇ -ḍi-t ā ḥ |
e-ka-map-y ā s- th i-tas sam-yak u- bh a-yor-vin-da-te ph a-lam || 4 ||



5   yat-s ā ṅ kh -yai f pr ā p-ya-te s th ā -naṃ tad-yo-gai-ra-pi gam-ya-te |
 e-kaṃ s ā ṅ kh -yaṃ ca yo-gaṃ ca ya f pa ś -ya-ti sa pa ś -ya-ti || 5 ||

yatsāṅkhyaiḥ prāpyate sthānaṃ      tadyogairapi gamyate

ekaṃ sāṅkhyaṃ ca yogaṃ ca          yaḥ paśyati sa paśyati  

yat = what; sāṅkhyaiḥ = by means of Sankhya philosophy; prāpyate = is achieved; sthānaṃ = place; tat = that; 

yogaiḥ = by devotional service; api = also; gamyate = one can attain; 

ekaṃ = one; sāṅkhyaṃ = analytical study; ca = and; yogaṃ = action in devotion; ca = and; 

yaḥ = one who; paśyati = sees; saḥ = he; paśyati = actually sees.


That place which is reached by the SANKHYAS (JNANIS) is also reached by the YOGINS (KARMA-YOGINS) . He sees who sees SANKHYA and YOGA as one.



No comments:

Post a Comment