ar-ju-na u-v ā -ca |
sann-y ā -saṃ karma- ṇ ā ṃ kṛ ṣ - ṇ a pu-nar-yo-gaṃ ca ś aṃ-sa-si |
yac- ch re-ya e-ta-yo-re-kaṃ tan-me brū-hi su-ni ś -ci-tam || 1 ||
arjuna uvācha
sannyāsaṁ karmaṇāṁ kṛiṣhṇa punar yogaṁ cha śhansasi
yach chhreya etayor ekaṁ tan me brūhi su-niśh chitam
arjunaḥ uvācha—Arjun said;
sanyāsam—renunciation; karmaṇām—of actions; kṛiṣhṇa—Shree Krishna; punaḥ—again; yogam—about karm yog; cha—also; śhansasi—You praise;
yat—which; śhreyaḥ—more beneficial; etayoḥ—of the two; ekam—one; tat—that; me—unto me; brūhi—please tell; su-niśhchitam—conclusively
Arjun said: O Shree Krishna, You praised karm sanyās (the path of renunciation of actions), and You also advised to do karm yog (work with devotion). Please tell me decisively which of the two is more beneficial?
2. ś rī- bh a-ga-v ā -nu-v ā -ca |
sann-y ā -sa h karma-yo-ga ś -ca ni ś - ś re-ya-sa-ka-r ā -vu- bh au |
ta-yos-tu kar-ma-sann-y ā -s ā t kar-ma-yo-go vi- ś i ṣ -ya-te || 2 ||
Shrī bhagavān uvācha
sannyāsaḥ karma-yogaśh cha niḥśhreyasa-karāvubhau
tayos tu karma-sannyāsāt karma-yogo viśhiṣhyate
śhrī-bhagavān uvācha—the Supreme Lord said; sanyāsaḥ—renunciation; karma-yogaḥ—working in devotion; cha—and; niḥśhreyasa-karau—lead to the supreme goal; ubhau—both; tayoḥ—of the two; tu—but; karma-sanyāsāt—renunciation of actions; karma-yogaḥ—working in devotion; viśhiṣhyate—is superior
The Supreme Lord said: Both the path of karm sanyās (renunciation of actions) and karm yog (working in devotion) lead to the supreme goal. But karm yog is superior to karm sanyās.
3. jñe-yas sa nit-ya-sann-y ā -sī yo na d dve ṣ -ṭi na k ā ṅk- ṣ a-ti |
nir-dvand-vo hi ma-h ā -b ā -ho su- kh aṃ ban- dh ā t-pra-muc-ya-te || 3 ||
4. s ā ṅ- kh ya-yo-gau pṛ- th ag-b ā -l ā ḥ pra-va-dan-ti na pa ṇ -ḍi-t ā ḥ |
e-ka-map-y ā s- th i-tas sam-yak u- bh a-yor-vin-da-te ph a-lam || 4 ||
5 yat-s ā ṅ kh -yai f pr ā p-ya-te s th ā -naṃ tad-yo-gai-ra-pi gam-ya-te |
e-kaṃ s ā ṅ kh -yaṃ ca yo-gaṃ ca ya f pa ś -ya-ti sa pa ś -ya-ti || 5 ||
yatsāṅkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate
ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati
yat = what; sāṅkhyaiḥ = by means of Sankhya philosophy; prāpyate = is achieved; sthānaṃ = place; tat = that;
yogaiḥ = by devotional service; api = also; gamyate = one can attain;
ekaṃ = one; sāṅkhyaṃ = analytical study; ca = and; yogaṃ = action in devotion; ca = and;
yaḥ = one who; paśyati = sees; saḥ = he; paśyati = actually sees.
That place which is reached by the SANKHYAS (JNANIS) is also reached by the YOGINS (KARMA-YOGINS) . He sees who sees SANKHYA and YOGA as one.
No comments:
Post a Comment